Śikṣāsamuccaya kārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शिक्षासमुच्चय कारिका

śikṣāsamuccaya kārikā


yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam|

tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram||1||


duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā|

śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||2||


(śikṣādaro) mahāyānādbodhisattvasya saṃbaraḥ|

marmasthānānyato vidyādyenānāpattiko bhavet||3||


ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca|

utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam||4||


paribhogāya sattvānāmātmabhāvādi dīyate|

arakṣite kuto bhogaḥ ki dattaṃ yanna bhujyate||5||


tasmātsatvopabhogārthamātmabhāvādi pālayet|

kalyāṇamitrānutsargāt sūtrāṇāṃ ca sadekṣaṇāt||6||


tatrātmabhāve kā rakṣā yadanarthavivarjanam|

kenaitallabhyate sarvaṃ niṣphalaspandavarjanāt||7||


etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet|

ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate||8||


samāhito yathābhūtaṃ prajānātītyavadanmuniḥ|

śamācca na caleccittaṃ bāhyaceṣṭā nivartanāt||9||


sarvatrāpacalo mandamatisnigdhābhibhāṣaṇāt|

āvarjayejjanaṃ bhavyamādeyaścāpi jāyate||10||


anādeyaṃ tu taṃ lokaḥ paribhūya jināṃkuram|

bhasmacchanno yathā vanhiḥ pacyeta narakādiṣu||11||


ratnameghe jinenoktastena saṃkṣepasaṃvaraḥ|

yenāprasādaḥ satvānāṃ tadyatnena vivarjayet||12||


eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ|

ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate||13||


sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ|

iti śikṣāpadādasya bhogarakṣā na duṣkarā||14||


svārthavipāka vaitṛṣṇyācchubhaṃ saṃrakṣitaṃ bhavet|

paścātāpaṃ na kurvīta na ca kṛtvā prakāśayet||15||


lābhasatkārabhītaḥ syādunnatiṃ varjayetsadā|

bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet||16||


śodhitasyātmabhāvasyabhogaḥ pathyo bhaviṣyati|

samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām||17||


tṛṇacchanna yathā śasyaṃ rogaiḥ sīdati naidhate|

buddhāṃkurastathā vṛddhiṃ kleśacchanno na gacchati||18||


ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam|

saṃbuddhottayarthasāreṇa yatnabhāve tvapāyagaḥ||19||


kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ|

sāmādhānāya yujyeta bhāvayedaśubhādikam||20||


bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt|

śūnyatākaruṇāgarbheceṣṭitātpuṇyaśodhanam||21||


grahītāraḥ subahavaḥ svalpaṃ ceda manena kim|

na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ||22||


ātmabhāvasya kā vṛddhirbalānālasyavardhanam|

śūnyatākaruṇāgarbhāddānādbhogasya vardhanam||23||


kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau|

karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye||24||


bhadracaryāvidhiḥ kāryo vandanādiḥ sahādarāt|

śraddhādīnāṃ sadābhyāso maitrī buddhādyanusmṛtiḥ||25||


sarvāvasthāsu satvārtho dharmadānaṃ nirāmiṣam|

bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ||26||


siddhiḥ samyakprahāṇānāmapramādāviyojanāt|

samṛtyātha saṃprajanyena yoniśaścintanena ca||27||